Declension table of ?lakṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣyamāṇaḥ | lakṣyamāṇau | lakṣyamāṇāḥ |
Vocative | lakṣyamāṇa | lakṣyamāṇau | lakṣyamāṇāḥ |
Accusative | lakṣyamāṇam | lakṣyamāṇau | lakṣyamāṇān |
Instrumental | lakṣyamāṇena | lakṣyamāṇābhyām | lakṣyamāṇaiḥ lakṣyamāṇebhiḥ |
Dative | lakṣyamāṇāya | lakṣyamāṇābhyām | lakṣyamāṇebhyaḥ |
Ablative | lakṣyamāṇāt | lakṣyamāṇābhyām | lakṣyamāṇebhyaḥ |
Genitive | lakṣyamāṇasya | lakṣyamāṇayoḥ | lakṣyamāṇānām |
Locative | lakṣyamāṇe | lakṣyamāṇayoḥ | lakṣyamāṇeṣu |