Declension table of ?lakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelakṣyamāṇaḥ lakṣyamāṇau lakṣyamāṇāḥ
Vocativelakṣyamāṇa lakṣyamāṇau lakṣyamāṇāḥ
Accusativelakṣyamāṇam lakṣyamāṇau lakṣyamāṇān
Instrumentallakṣyamāṇena lakṣyamāṇābhyām lakṣyamāṇaiḥ lakṣyamāṇebhiḥ
Dativelakṣyamāṇāya lakṣyamāṇābhyām lakṣyamāṇebhyaḥ
Ablativelakṣyamāṇāt lakṣyamāṇābhyām lakṣyamāṇebhyaḥ
Genitivelakṣyamāṇasya lakṣyamāṇayoḥ lakṣyamāṇānām
Locativelakṣyamāṇe lakṣyamāṇayoḥ lakṣyamāṇeṣu

Compound lakṣyamāṇa -

Adverb -lakṣyamāṇam -lakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria