Declension table of ?lakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativelakṣayiṣyan lakṣayiṣyantau lakṣayiṣyantaḥ
Vocativelakṣayiṣyan lakṣayiṣyantau lakṣayiṣyantaḥ
Accusativelakṣayiṣyantam lakṣayiṣyantau lakṣayiṣyataḥ
Instrumentallakṣayiṣyatā lakṣayiṣyadbhyām lakṣayiṣyadbhiḥ
Dativelakṣayiṣyate lakṣayiṣyadbhyām lakṣayiṣyadbhyaḥ
Ablativelakṣayiṣyataḥ lakṣayiṣyadbhyām lakṣayiṣyadbhyaḥ
Genitivelakṣayiṣyataḥ lakṣayiṣyatoḥ lakṣayiṣyatām
Locativelakṣayiṣyati lakṣayiṣyatoḥ lakṣayiṣyatsu

Compound lakṣayiṣyat -

Adverb -lakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria