Declension table of ?lakṣayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayiṣyan | lakṣayiṣyantau | lakṣayiṣyantaḥ |
Vocative | lakṣayiṣyan | lakṣayiṣyantau | lakṣayiṣyantaḥ |
Accusative | lakṣayiṣyantam | lakṣayiṣyantau | lakṣayiṣyataḥ |
Instrumental | lakṣayiṣyatā | lakṣayiṣyadbhyām | lakṣayiṣyadbhiḥ |
Dative | lakṣayiṣyate | lakṣayiṣyadbhyām | lakṣayiṣyadbhyaḥ |
Ablative | lakṣayiṣyataḥ | lakṣayiṣyadbhyām | lakṣayiṣyadbhyaḥ |
Genitive | lakṣayiṣyataḥ | lakṣayiṣyatoḥ | lakṣayiṣyatām |
Locative | lakṣayiṣyati | lakṣayiṣyatoḥ | lakṣayiṣyatsu |