Declension table of ?lakṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣiṣyantī | lakṣiṣyantyau | lakṣiṣyantyaḥ |
Vocative | lakṣiṣyanti | lakṣiṣyantyau | lakṣiṣyantyaḥ |
Accusative | lakṣiṣyantīm | lakṣiṣyantyau | lakṣiṣyantīḥ |
Instrumental | lakṣiṣyantyā | lakṣiṣyantībhyām | lakṣiṣyantībhiḥ |
Dative | lakṣiṣyantyai | lakṣiṣyantībhyām | lakṣiṣyantībhyaḥ |
Ablative | lakṣiṣyantyāḥ | lakṣiṣyantībhyām | lakṣiṣyantībhyaḥ |
Genitive | lakṣiṣyantyāḥ | lakṣiṣyantyoḥ | lakṣiṣyantīnām |
Locative | lakṣiṣyantyām | lakṣiṣyantyoḥ | lakṣiṣyantīṣu |