तिङन्तावली लक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलक्षति लक्षतः लक्षन्ति
मध्यमलक्षसि लक्षथः लक्षथ
उत्तमलक्षामि लक्षावः लक्षामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षते लक्षेते लक्षन्ते
मध्यमलक्षसे लक्षेथे लक्षध्वे
उत्तमलक्षे लक्षावहे लक्षामहे


कर्मणिएकद्विबहु
प्रथमलक्ष्यते लक्ष्येते लक्ष्यन्ते
मध्यमलक्ष्यसे लक्ष्येथे लक्ष्यध्वे
उत्तमलक्ष्ये लक्ष्यावहे लक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलक्षत् अलक्षताम् अलक्षन्
मध्यमअलक्षः अलक्षतम् अलक्षत
उत्तमअलक्षम् अलक्षाव अलक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअलक्षत अलक्षेताम् अलक्षन्त
मध्यमअलक्षथाः अलक्षेथाम् अलक्षध्वम्
उत्तमअलक्षे अलक्षावहि अलक्षामहि


कर्मणिएकद्विबहु
प्रथमअलक्ष्यत अलक्ष्येताम् अलक्ष्यन्त
मध्यमअलक्ष्यथाः अलक्ष्येथाम् अलक्ष्यध्वम्
उत्तमअलक्ष्ये अलक्ष्यावहि अलक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलक्षेत् लक्षेताम् लक्षेयुः
मध्यमलक्षेः लक्षेतम् लक्षेत
उत्तमलक्षेयम् लक्षेव लक्षेम


आत्मनेपदेएकद्विबहु
प्रथमलक्षेत लक्षेयाताम् लक्षेरन्
मध्यमलक्षेथाः लक्षेयाथाम् लक्षेध्वम्
उत्तमलक्षेय लक्षेवहि लक्षेमहि


कर्मणिएकद्विबहु
प्रथमलक्ष्येत लक्ष्येयाताम् लक्ष्येरन्
मध्यमलक्ष्येथाः लक्ष्येयाथाम् लक्ष्येध्वम्
उत्तमलक्ष्येय लक्ष्येवहि लक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलक्षतु लक्षताम् लक्षन्तु
मध्यमलक्ष लक्षतम् लक्षत
उत्तमलक्षाणि लक्षाव लक्षाम


आत्मनेपदेएकद्विबहु
प्रथमलक्षताम् लक्षेताम् लक्षन्ताम्
मध्यमलक्षस्व लक्षेथाम् लक्षध्वम्
उत्तमलक्षै लक्षावहै लक्षामहै


कर्मणिएकद्विबहु
प्रथमलक्ष्यताम् लक्ष्येताम् लक्ष्यन्ताम्
मध्यमलक्ष्यस्व लक्ष्येथाम् लक्ष्यध्वम्
उत्तमलक्ष्यै लक्ष्यावहै लक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलक्षिष्यति लक्षिष्यतः लक्षिष्यन्ति
मध्यमलक्षिष्यसि लक्षिष्यथः लक्षिष्यथ
उत्तमलक्षिष्यामि लक्षिष्यावः लक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षिष्यते लक्षिष्येते लक्षिष्यन्ते
मध्यमलक्षिष्यसे लक्षिष्येथे लक्षिष्यध्वे
उत्तमलक्षिष्ये लक्षिष्यावहे लक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलक्षिता लक्षितारौ लक्षितारः
मध्यमलक्षितासि लक्षितास्थः लक्षितास्थ
उत्तमलक्षितास्मि लक्षितास्वः लक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललक्ष ललक्षतुः ललक्षुः
मध्यमललक्षिथ ललक्षथुः ललक्ष
उत्तमललक्ष ललक्षिव ललक्षिम


आत्मनेपदेएकद्विबहु
प्रथमललक्षे ललक्षाते ललक्षिरे
मध्यमललक्षिषे ललक्षाथे ललक्षिध्वे
उत्तमललक्षे ललक्षिवहे ललक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलक्ष्यात् लक्ष्यास्ताम् लक्ष्यासुः
मध्यमलक्ष्याः लक्ष्यास्तम् लक्ष्यास्त
उत्तमलक्ष्यासम् लक्ष्यास्व लक्ष्यास्म

कृदन्त

क्त
लक्षित m. n. लक्षिता f.

क्तवतु
लक्षितवत् m. n. लक्षितवती f.

शतृ
लक्षत् m. n. लक्षन्ती f.

शानच्
लक्षमाण m. n. लक्षमाणा f.

शानच् कर्मणि
लक्ष्यमाण m. n. लक्ष्यमाणा f.

लुडादेश पर
लक्षिष्यत् m. n. लक्षिष्यन्ती f.

लुडादेश आत्म
लक्षिष्यमाण m. n. लक्षिष्यमाणा f.

तव्य
लक्षितव्य m. n. लक्षितव्या f.

यत्
लक्ष्य m. n. लक्ष्या f.

अनीयर्
लक्षणीय m. n. लक्षणीया f.

लिडादेश पर
ललक्ष्वस् m. n. ललक्षुषी f.

लिडादेश आत्म
ललक्षाण m. n. ललक्षाणा f.

अव्यय

तुमुन्
लक्षितुम्

क्त्वा
लक्षित्वा

ल्यप्
॰लक्ष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयति लक्षयतः लक्षयन्ति
मध्यमलक्षयसि लक्षयथः लक्षयथ
उत्तमलक्षयामि लक्षयावः लक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयते लक्षयेते लक्षयन्ते
मध्यमलक्षयसे लक्षयेथे लक्षयध्वे
उत्तमलक्षये लक्षयावहे लक्षयामहे


कर्मणिएकद्विबहु
प्रथमलक्ष्यते लक्ष्येते लक्ष्यन्ते
मध्यमलक्ष्यसे लक्ष्येथे लक्ष्यध्वे
उत्तमलक्ष्ये लक्ष्यावहे लक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलक्षयत् अलक्षयताम् अलक्षयन्
मध्यमअलक्षयः अलक्षयतम् अलक्षयत
उत्तमअलक्षयम् अलक्षयाव अलक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअलक्षयत अलक्षयेताम् अलक्षयन्त
मध्यमअलक्षयथाः अलक्षयेथाम् अलक्षयध्वम्
उत्तमअलक्षये अलक्षयावहि अलक्षयामहि


कर्मणिएकद्विबहु
प्रथमअलक्ष्यत अलक्ष्येताम् अलक्ष्यन्त
मध्यमअलक्ष्यथाः अलक्ष्येथाम् अलक्ष्यध्वम्
उत्तमअलक्ष्ये अलक्ष्यावहि अलक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलक्षयेत् लक्षयेताम् लक्षयेयुः
मध्यमलक्षयेः लक्षयेतम् लक्षयेत
उत्तमलक्षयेयम् लक्षयेव लक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयेत लक्षयेयाताम् लक्षयेरन्
मध्यमलक्षयेथाः लक्षयेयाथाम् लक्षयेध्वम्
उत्तमलक्षयेय लक्षयेवहि लक्षयेमहि


कर्मणिएकद्विबहु
प्रथमलक्ष्येत लक्ष्येयाताम् लक्ष्येरन्
मध्यमलक्ष्येथाः लक्ष्येयाथाम् लक्ष्येध्वम्
उत्तमलक्ष्येय लक्ष्येवहि लक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयतु लक्षयताम् लक्षयन्तु
मध्यमलक्षय लक्षयतम् लक्षयत
उत्तमलक्षयाणि लक्षयाव लक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयताम् लक्षयेताम् लक्षयन्ताम्
मध्यमलक्षयस्व लक्षयेथाम् लक्षयध्वम्
उत्तमलक्षयै लक्षयावहै लक्षयामहै


कर्मणिएकद्विबहु
प्रथमलक्ष्यताम् लक्ष्येताम् लक्ष्यन्ताम्
मध्यमलक्ष्यस्व लक्ष्येथाम् लक्ष्यध्वम्
उत्तमलक्ष्यै लक्ष्यावहै लक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति
मध्यमलक्षयिष्यसि लक्षयिष्यथः लक्षयिष्यथ
उत्तमलक्षयिष्यामि लक्षयिष्यावः लक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते
मध्यमलक्षयिष्यसे लक्षयिष्येथे लक्षयिष्यध्वे
उत्तमलक्षयिष्ये लक्षयिष्यावहे लक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिता लक्षयितारौ लक्षयितारः
मध्यमलक्षयितासि लक्षयितास्थः लक्षयितास्थ
उत्तमलक्षयितास्मि लक्षयितास्वः लक्षयितास्मः

कृदन्त

क्त
लक्षित m. n. लक्षिता f.

क्तवतु
लक्षितवत् m. n. लक्षितवती f.

शतृ
लक्षयत् m. n. लक्षयन्ती f.

शानच्
लक्षयमाण m. n. लक्षयमाणा f.

शानच् कर्मणि
लक्ष्यमाण m. n. लक्ष्यमाणा f.

लुडादेश पर
लक्षयिष्यत् m. n. लक्षयिष्यन्ती f.

लुडादेश आत्म
लक्षयिष्यमाण m. n. लक्षयिष्यमाणा f.

यत्
लक्ष्य m. n. लक्ष्या f.

अनीयर्
लक्षणीय m. n. लक्षणीया f.

तव्य
लक्षयितव्य m. n. लक्षयितव्या f.

अव्यय

तुमुन्
लक्षयितुम्

क्त्वा
लक्षयित्वा

ल्यप्
॰लक्ष्य

लिट्
लक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria