तिङन्तावली
लक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षति
लक्षतः
लक्षन्ति
मध्यम
लक्षसि
लक्षथः
लक्षथ
उत्तम
लक्षामि
लक्षावः
लक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षते
लक्षेते
लक्षन्ते
मध्यम
लक्षसे
लक्षेथे
लक्षध्वे
उत्तम
लक्षे
लक्षावहे
लक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्यते
लक्ष्येते
लक्ष्यन्ते
मध्यम
लक्ष्यसे
लक्ष्येथे
लक्ष्यध्वे
उत्तम
लक्ष्ये
लक्ष्यावहे
लक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलक्षत्
अलक्षताम्
अलक्षन्
मध्यम
अलक्षः
अलक्षतम्
अलक्षत
उत्तम
अलक्षम्
अलक्षाव
अलक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलक्षत
अलक्षेताम्
अलक्षन्त
मध्यम
अलक्षथाः
अलक्षेथाम्
अलक्षध्वम्
उत्तम
अलक्षे
अलक्षावहि
अलक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलक्ष्यत
अलक्ष्येताम्
अलक्ष्यन्त
मध्यम
अलक्ष्यथाः
अलक्ष्येथाम्
अलक्ष्यध्वम्
उत्तम
अलक्ष्ये
अलक्ष्यावहि
अलक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षेत्
लक्षेताम्
लक्षेयुः
मध्यम
लक्षेः
लक्षेतम्
लक्षेत
उत्तम
लक्षेयम्
लक्षेव
लक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षेत
लक्षेयाताम्
लक्षेरन्
मध्यम
लक्षेथाः
लक्षेयाथाम्
लक्षेध्वम्
उत्तम
लक्षेय
लक्षेवहि
लक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्येत
लक्ष्येयाताम्
लक्ष्येरन्
मध्यम
लक्ष्येथाः
लक्ष्येयाथाम्
लक्ष्येध्वम्
उत्तम
लक्ष्येय
लक्ष्येवहि
लक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षतु
लक्षताम्
लक्षन्तु
मध्यम
लक्ष
लक्षतम्
लक्षत
उत्तम
लक्षाणि
लक्षाव
लक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षताम्
लक्षेताम्
लक्षन्ताम्
मध्यम
लक्षस्व
लक्षेथाम्
लक्षध्वम्
उत्तम
लक्षै
लक्षावहै
लक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्यताम्
लक्ष्येताम्
लक्ष्यन्ताम्
मध्यम
लक्ष्यस्व
लक्ष्येथाम्
लक्ष्यध्वम्
उत्तम
लक्ष्यै
लक्ष्यावहै
लक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षिष्यति
लक्षिष्यतः
लक्षिष्यन्ति
मध्यम
लक्षिष्यसि
लक्षिष्यथः
लक्षिष्यथ
उत्तम
लक्षिष्यामि
लक्षिष्यावः
लक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षिष्यते
लक्षिष्येते
लक्षिष्यन्ते
मध्यम
लक्षिष्यसे
लक्षिष्येथे
लक्षिष्यध्वे
उत्तम
लक्षिष्ये
लक्षिष्यावहे
लक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षिता
लक्षितारौ
लक्षितारः
मध्यम
लक्षितासि
लक्षितास्थः
लक्षितास्थ
उत्तम
लक्षितास्मि
लक्षितास्वः
लक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललक्ष
ललक्षतुः
ललक्षुः
मध्यम
ललक्षिथ
ललक्षथुः
ललक्ष
उत्तम
ललक्ष
ललक्षिव
ललक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ललक्षे
ललक्षाते
ललक्षिरे
मध्यम
ललक्षिषे
ललक्षाथे
ललक्षिध्वे
उत्तम
ललक्षे
ललक्षिवहे
ललक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्ष्यात्
लक्ष्यास्ताम्
लक्ष्यासुः
मध्यम
लक्ष्याः
लक्ष्यास्तम्
लक्ष्यास्त
उत्तम
लक्ष्यासम्
लक्ष्यास्व
लक्ष्यास्म
कृदन्त
क्त
लक्षित
m.
n.
लक्षिता
f.
क्तवतु
लक्षितवत्
m.
n.
लक्षितवती
f.
शतृ
लक्षत्
m.
n.
लक्षन्ती
f.
शानच्
लक्षमाण
m.
n.
लक्षमाणा
f.
शानच् कर्मणि
लक्ष्यमाण
m.
n.
लक्ष्यमाणा
f.
लुडादेश पर
लक्षिष्यत्
m.
n.
लक्षिष्यन्ती
f.
लुडादेश आत्म
लक्षिष्यमाण
m.
n.
लक्षिष्यमाणा
f.
तव्य
लक्षितव्य
m.
n.
लक्षितव्या
f.
यत्
लक्ष्य
m.
n.
लक्ष्या
f.
अनीयर्
लक्षणीय
m.
n.
लक्षणीया
f.
लिडादेश पर
ललक्ष्वस्
m.
n.
ललक्षुषी
f.
लिडादेश आत्म
ललक्षाण
m.
n.
ललक्षाणा
f.
अव्यय
तुमुन्
लक्षितुम्
क्त्वा
लक्षित्वा
ल्यप्
॰लक्ष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षयति
लक्षयतः
लक्षयन्ति
मध्यम
लक्षयसि
लक्षयथः
लक्षयथ
उत्तम
लक्षयामि
लक्षयावः
लक्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षयते
लक्षयेते
लक्षयन्ते
मध्यम
लक्षयसे
लक्षयेथे
लक्षयध्वे
उत्तम
लक्षये
लक्षयावहे
लक्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्यते
लक्ष्येते
लक्ष्यन्ते
मध्यम
लक्ष्यसे
लक्ष्येथे
लक्ष्यध्वे
उत्तम
लक्ष्ये
लक्ष्यावहे
लक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलक्षयत्
अलक्षयताम्
अलक्षयन्
मध्यम
अलक्षयः
अलक्षयतम्
अलक्षयत
उत्तम
अलक्षयम्
अलक्षयाव
अलक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलक्षयत
अलक्षयेताम्
अलक्षयन्त
मध्यम
अलक्षयथाः
अलक्षयेथाम्
अलक्षयध्वम्
उत्तम
अलक्षये
अलक्षयावहि
अलक्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलक्ष्यत
अलक्ष्येताम्
अलक्ष्यन्त
मध्यम
अलक्ष्यथाः
अलक्ष्येथाम्
अलक्ष्यध्वम्
उत्तम
अलक्ष्ये
अलक्ष्यावहि
अलक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षयेत्
लक्षयेताम्
लक्षयेयुः
मध्यम
लक्षयेः
लक्षयेतम्
लक्षयेत
उत्तम
लक्षयेयम्
लक्षयेव
लक्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षयेत
लक्षयेयाताम्
लक्षयेरन्
मध्यम
लक्षयेथाः
लक्षयेयाथाम्
लक्षयेध्वम्
उत्तम
लक्षयेय
लक्षयेवहि
लक्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्येत
लक्ष्येयाताम्
लक्ष्येरन्
मध्यम
लक्ष्येथाः
लक्ष्येयाथाम्
लक्ष्येध्वम्
उत्तम
लक्ष्येय
लक्ष्येवहि
लक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षयतु
लक्षयताम्
लक्षयन्तु
मध्यम
लक्षय
लक्षयतम्
लक्षयत
उत्तम
लक्षयाणि
लक्षयाव
लक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षयताम्
लक्षयेताम्
लक्षयन्ताम्
मध्यम
लक्षयस्व
लक्षयेथाम्
लक्षयध्वम्
उत्तम
लक्षयै
लक्षयावहै
लक्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लक्ष्यताम्
लक्ष्येताम्
लक्ष्यन्ताम्
मध्यम
लक्ष्यस्व
लक्ष्येथाम्
लक्ष्यध्वम्
उत्तम
लक्ष्यै
लक्ष्यावहै
लक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षयिष्यति
लक्षयिष्यतः
लक्षयिष्यन्ति
मध्यम
लक्षयिष्यसि
लक्षयिष्यथः
लक्षयिष्यथ
उत्तम
लक्षयिष्यामि
लक्षयिष्यावः
लक्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लक्षयिष्यते
लक्षयिष्येते
लक्षयिष्यन्ते
मध्यम
लक्षयिष्यसे
लक्षयिष्येथे
लक्षयिष्यध्वे
उत्तम
लक्षयिष्ये
लक्षयिष्यावहे
लक्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लक्षयिता
लक्षयितारौ
लक्षयितारः
मध्यम
लक्षयितासि
लक्षयितास्थः
लक्षयितास्थ
उत्तम
लक्षयितास्मि
लक्षयितास्वः
लक्षयितास्मः
कृदन्त
क्त
लक्षित
m.
n.
लक्षिता
f.
क्तवतु
लक्षितवत्
m.
n.
लक्षितवती
f.
शतृ
लक्षयत्
m.
n.
लक्षयन्ती
f.
शानच्
लक्षयमाण
m.
n.
लक्षयमाणा
f.
शानच् कर्मणि
लक्ष्यमाण
m.
n.
लक्ष्यमाणा
f.
लुडादेश पर
लक्षयिष्यत्
m.
n.
लक्षयिष्यन्ती
f.
लुडादेश आत्म
लक्षयिष्यमाण
m.
n.
लक्षयिष्यमाणा
f.
यत्
लक्ष्य
m.
n.
लक्ष्या
f.
अनीयर्
लक्षणीय
m.
n.
लक्षणीया
f.
तव्य
लक्षयितव्य
m.
n.
लक्षयितव्या
f.
अव्यय
तुमुन्
लक्षयितुम्
क्त्वा
लक्षयित्वा
ल्यप्
॰लक्ष्य
लिट्
लक्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024