Declension table of ?lalakṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalakṣāṇā | lalakṣāṇe | lalakṣāṇāḥ |
Vocative | lalakṣāṇe | lalakṣāṇe | lalakṣāṇāḥ |
Accusative | lalakṣāṇām | lalakṣāṇe | lalakṣāṇāḥ |
Instrumental | lalakṣāṇayā | lalakṣāṇābhyām | lalakṣāṇābhiḥ |
Dative | lalakṣāṇāyai | lalakṣāṇābhyām | lalakṣāṇābhyaḥ |
Ablative | lalakṣāṇāyāḥ | lalakṣāṇābhyām | lalakṣāṇābhyaḥ |
Genitive | lalakṣāṇāyāḥ | lalakṣāṇayoḥ | lalakṣāṇānām |
Locative | lalakṣāṇāyām | lalakṣāṇayoḥ | lalakṣāṇāsu |