Declension table of ?lalakṣāṇā

Deva

FeminineSingularDualPlural
Nominativelalakṣāṇā lalakṣāṇe lalakṣāṇāḥ
Vocativelalakṣāṇe lalakṣāṇe lalakṣāṇāḥ
Accusativelalakṣāṇām lalakṣāṇe lalakṣāṇāḥ
Instrumentallalakṣāṇayā lalakṣāṇābhyām lalakṣāṇābhiḥ
Dativelalakṣāṇāyai lalakṣāṇābhyām lalakṣāṇābhyaḥ
Ablativelalakṣāṇāyāḥ lalakṣāṇābhyām lalakṣāṇābhyaḥ
Genitivelalakṣāṇāyāḥ lalakṣāṇayoḥ lalakṣāṇānām
Locativelalakṣāṇāyām lalakṣāṇayoḥ lalakṣāṇāsu

Adverb -lalakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria