Declension table of ?lakṣantī

Deva

FeminineSingularDualPlural
Nominativelakṣantī lakṣantyau lakṣantyaḥ
Vocativelakṣanti lakṣantyau lakṣantyaḥ
Accusativelakṣantīm lakṣantyau lakṣantīḥ
Instrumentallakṣantyā lakṣantībhyām lakṣantībhiḥ
Dativelakṣantyai lakṣantībhyām lakṣantībhyaḥ
Ablativelakṣantyāḥ lakṣantībhyām lakṣantībhyaḥ
Genitivelakṣantyāḥ lakṣantyoḥ lakṣantīnām
Locativelakṣantyām lakṣantyoḥ lakṣantīṣu

Compound lakṣanti - lakṣantī -

Adverb -lakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria