Declension table of ?lakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativelakṣamāṇaḥ lakṣamāṇau lakṣamāṇāḥ
Vocativelakṣamāṇa lakṣamāṇau lakṣamāṇāḥ
Accusativelakṣamāṇam lakṣamāṇau lakṣamāṇān
Instrumentallakṣamāṇena lakṣamāṇābhyām lakṣamāṇaiḥ lakṣamāṇebhiḥ
Dativelakṣamāṇāya lakṣamāṇābhyām lakṣamāṇebhyaḥ
Ablativelakṣamāṇāt lakṣamāṇābhyām lakṣamāṇebhyaḥ
Genitivelakṣamāṇasya lakṣamāṇayoḥ lakṣamāṇānām
Locativelakṣamāṇe lakṣamāṇayoḥ lakṣamāṇeṣu

Compound lakṣamāṇa -

Adverb -lakṣamāṇam -lakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria