Declension table of ?lakṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣamāṇaḥ | lakṣamāṇau | lakṣamāṇāḥ |
Vocative | lakṣamāṇa | lakṣamāṇau | lakṣamāṇāḥ |
Accusative | lakṣamāṇam | lakṣamāṇau | lakṣamāṇān |
Instrumental | lakṣamāṇena | lakṣamāṇābhyām | lakṣamāṇaiḥ lakṣamāṇebhiḥ |
Dative | lakṣamāṇāya | lakṣamāṇābhyām | lakṣamāṇebhyaḥ |
Ablative | lakṣamāṇāt | lakṣamāṇābhyām | lakṣamāṇebhyaḥ |
Genitive | lakṣamāṇasya | lakṣamāṇayoḥ | lakṣamāṇānām |
Locative | lakṣamāṇe | lakṣamāṇayoḥ | lakṣamāṇeṣu |