Declension table of ?lakṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣyamāṇā | lakṣyamāṇe | lakṣyamāṇāḥ |
Vocative | lakṣyamāṇe | lakṣyamāṇe | lakṣyamāṇāḥ |
Accusative | lakṣyamāṇām | lakṣyamāṇe | lakṣyamāṇāḥ |
Instrumental | lakṣyamāṇayā | lakṣyamāṇābhyām | lakṣyamāṇābhiḥ |
Dative | lakṣyamāṇāyai | lakṣyamāṇābhyām | lakṣyamāṇābhyaḥ |
Ablative | lakṣyamāṇāyāḥ | lakṣyamāṇābhyām | lakṣyamāṇābhyaḥ |
Genitive | lakṣyamāṇāyāḥ | lakṣyamāṇayoḥ | lakṣyamāṇānām |
Locative | lakṣyamāṇāyām | lakṣyamāṇayoḥ | lakṣyamāṇāsu |