Declension table of lakṣita

Deva

NeuterSingularDualPlural
Nominativelakṣitam lakṣite lakṣitāni
Vocativelakṣita lakṣite lakṣitāni
Accusativelakṣitam lakṣite lakṣitāni
Instrumentallakṣitena lakṣitābhyām lakṣitaiḥ
Dativelakṣitāya lakṣitābhyām lakṣitebhyaḥ
Ablativelakṣitāt lakṣitābhyām lakṣitebhyaḥ
Genitivelakṣitasya lakṣitayoḥ lakṣitānām
Locativelakṣite lakṣitayoḥ lakṣiteṣu

Compound lakṣita -

Adverb -lakṣitam -lakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria