Declension table of ?lakṣayamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayamāṇaḥ | lakṣayamāṇau | lakṣayamāṇāḥ |
Vocative | lakṣayamāṇa | lakṣayamāṇau | lakṣayamāṇāḥ |
Accusative | lakṣayamāṇam | lakṣayamāṇau | lakṣayamāṇān |
Instrumental | lakṣayamāṇena | lakṣayamāṇābhyām | lakṣayamāṇaiḥ lakṣayamāṇebhiḥ |
Dative | lakṣayamāṇāya | lakṣayamāṇābhyām | lakṣayamāṇebhyaḥ |
Ablative | lakṣayamāṇāt | lakṣayamāṇābhyām | lakṣayamāṇebhyaḥ |
Genitive | lakṣayamāṇasya | lakṣayamāṇayoḥ | lakṣayamāṇānām |
Locative | lakṣayamāṇe | lakṣayamāṇayoḥ | lakṣayamāṇeṣu |