Declension table of ?lakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativelakṣayamāṇam lakṣayamāṇe lakṣayamāṇāni
Vocativelakṣayamāṇa lakṣayamāṇe lakṣayamāṇāni
Accusativelakṣayamāṇam lakṣayamāṇe lakṣayamāṇāni
Instrumentallakṣayamāṇena lakṣayamāṇābhyām lakṣayamāṇaiḥ
Dativelakṣayamāṇāya lakṣayamāṇābhyām lakṣayamāṇebhyaḥ
Ablativelakṣayamāṇāt lakṣayamāṇābhyām lakṣayamāṇebhyaḥ
Genitivelakṣayamāṇasya lakṣayamāṇayoḥ lakṣayamāṇānām
Locativelakṣayamāṇe lakṣayamāṇayoḥ lakṣayamāṇeṣu

Compound lakṣayamāṇa -

Adverb -lakṣayamāṇam -lakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria