Declension table of ?lakṣayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayamāṇam | lakṣayamāṇe | lakṣayamāṇāni |
Vocative | lakṣayamāṇa | lakṣayamāṇe | lakṣayamāṇāni |
Accusative | lakṣayamāṇam | lakṣayamāṇe | lakṣayamāṇāni |
Instrumental | lakṣayamāṇena | lakṣayamāṇābhyām | lakṣayamāṇaiḥ |
Dative | lakṣayamāṇāya | lakṣayamāṇābhyām | lakṣayamāṇebhyaḥ |
Ablative | lakṣayamāṇāt | lakṣayamāṇābhyām | lakṣayamāṇebhyaḥ |
Genitive | lakṣayamāṇasya | lakṣayamāṇayoḥ | lakṣayamāṇānām |
Locative | lakṣayamāṇe | lakṣayamāṇayoḥ | lakṣayamāṇeṣu |