Declension table of ?lalakṣāṇa

Deva

NeuterSingularDualPlural
Nominativelalakṣāṇam lalakṣāṇe lalakṣāṇāni
Vocativelalakṣāṇa lalakṣāṇe lalakṣāṇāni
Accusativelalakṣāṇam lalakṣāṇe lalakṣāṇāni
Instrumentallalakṣāṇena lalakṣāṇābhyām lalakṣāṇaiḥ
Dativelalakṣāṇāya lalakṣāṇābhyām lalakṣāṇebhyaḥ
Ablativelalakṣāṇāt lalakṣāṇābhyām lalakṣāṇebhyaḥ
Genitivelalakṣāṇasya lalakṣāṇayoḥ lalakṣāṇānām
Locativelalakṣāṇe lalakṣāṇayoḥ lalakṣāṇeṣu

Compound lalakṣāṇa -

Adverb -lalakṣāṇam -lalakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria