Declension table of ?lalakṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalakṣāṇam | lalakṣāṇe | lalakṣāṇāni |
Vocative | lalakṣāṇa | lalakṣāṇe | lalakṣāṇāni |
Accusative | lalakṣāṇam | lalakṣāṇe | lalakṣāṇāni |
Instrumental | lalakṣāṇena | lalakṣāṇābhyām | lalakṣāṇaiḥ |
Dative | lalakṣāṇāya | lalakṣāṇābhyām | lalakṣāṇebhyaḥ |
Ablative | lalakṣāṇāt | lalakṣāṇābhyām | lalakṣāṇebhyaḥ |
Genitive | lalakṣāṇasya | lalakṣāṇayoḥ | lalakṣāṇānām |
Locative | lalakṣāṇe | lalakṣāṇayoḥ | lalakṣāṇeṣu |