Declension table of ?lakṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣyamāṇam | lakṣyamāṇe | lakṣyamāṇāni |
Vocative | lakṣyamāṇa | lakṣyamāṇe | lakṣyamāṇāni |
Accusative | lakṣyamāṇam | lakṣyamāṇe | lakṣyamāṇāni |
Instrumental | lakṣyamāṇena | lakṣyamāṇābhyām | lakṣyamāṇaiḥ |
Dative | lakṣyamāṇāya | lakṣyamāṇābhyām | lakṣyamāṇebhyaḥ |
Ablative | lakṣyamāṇāt | lakṣyamāṇābhyām | lakṣyamāṇebhyaḥ |
Genitive | lakṣyamāṇasya | lakṣyamāṇayoḥ | lakṣyamāṇānām |
Locative | lakṣyamāṇe | lakṣyamāṇayoḥ | lakṣyamāṇeṣu |