Declension table of ?lakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelakṣyamāṇam lakṣyamāṇe lakṣyamāṇāni
Vocativelakṣyamāṇa lakṣyamāṇe lakṣyamāṇāni
Accusativelakṣyamāṇam lakṣyamāṇe lakṣyamāṇāni
Instrumentallakṣyamāṇena lakṣyamāṇābhyām lakṣyamāṇaiḥ
Dativelakṣyamāṇāya lakṣyamāṇābhyām lakṣyamāṇebhyaḥ
Ablativelakṣyamāṇāt lakṣyamāṇābhyām lakṣyamāṇebhyaḥ
Genitivelakṣyamāṇasya lakṣyamāṇayoḥ lakṣyamāṇānām
Locativelakṣyamāṇe lakṣyamāṇayoḥ lakṣyamāṇeṣu

Compound lakṣyamāṇa -

Adverb -lakṣyamāṇam -lakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria