Declension table of ?lakṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣiṣyamāṇaḥ | lakṣiṣyamāṇau | lakṣiṣyamāṇāḥ |
Vocative | lakṣiṣyamāṇa | lakṣiṣyamāṇau | lakṣiṣyamāṇāḥ |
Accusative | lakṣiṣyamāṇam | lakṣiṣyamāṇau | lakṣiṣyamāṇān |
Instrumental | lakṣiṣyamāṇena | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇaiḥ lakṣiṣyamāṇebhiḥ |
Dative | lakṣiṣyamāṇāya | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇebhyaḥ |
Ablative | lakṣiṣyamāṇāt | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇebhyaḥ |
Genitive | lakṣiṣyamāṇasya | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇānām |
Locative | lakṣiṣyamāṇe | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇeṣu |