Conjugation tables of vṛ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛṇāmi vṛṇīvaḥ vṛṇīmaḥ
Secondvṛṇāsi vṛṇīthaḥ vṛṇītha
Thirdvṛṇāti vṛṇītaḥ vṛṇanti


MiddleSingularDualPlural
Firstvṛṇe vṛṇīvahe vṛṇīmahe
Secondvṛṇīṣe vṛṇāthe vṛṇīdhve
Thirdvṛṇīte vṛṇāte vṛṇate


PassiveSingularDualPlural
Firstvriye vriyāvahe vriyāmahe
Secondvriyase vriyethe vriyadhve
Thirdvriyate vriyete vriyante


Imperfect

ActiveSingularDualPlural
Firstavṛṇām avṛṇīva avṛṇīma
Secondavṛṇāḥ avṛṇītam avṛṇīta
Thirdavṛṇāt avṛṇītām avṛṇan


MiddleSingularDualPlural
Firstavṛṇi avṛṇīvahi avṛṇīmahi
Secondavṛṇīthāḥ avṛṇāthām avṛṇīdhvam
Thirdavṛṇīta avṛṇātām avṛṇata


PassiveSingularDualPlural
Firstavriye avriyāvahi avriyāmahi
Secondavriyathāḥ avriyethām avriyadhvam
Thirdavriyata avriyetām avriyanta


Optative

ActiveSingularDualPlural
Firstvṛṇīyām vṛṇīyāva vṛṇīyāma
Secondvṛṇīyāḥ vṛṇīyātam vṛṇīyāta
Thirdvṛṇīyāt vṛṇīyātām vṛṇīyuḥ


MiddleSingularDualPlural
Firstvṛṇīya vṛṇīvahi vṛṇīmahi
Secondvṛṇīthāḥ vṛṇīyāthām vṛṇīdhvam
Thirdvṛṇīta vṛṇīyātām vṛṇīran


PassiveSingularDualPlural
Firstvriyeya vriyevahi vriyemahi
Secondvriyethāḥ vriyeyāthām vriyedhvam
Thirdvriyeta vriyeyātām vriyeran


Imperative

ActiveSingularDualPlural
Firstvṛṇāni vṛṇāva vṛṇāma
Secondvṛṇīhi vṛṇītam vṛṇīta
Thirdvṛṇātu vṛṇītām vṛṇantu


MiddleSingularDualPlural
Firstvṛṇai vṛṇāvahai vṛṇāmahai
Secondvṛṇīṣva vṛṇāthām vṛṇīdhvam
Thirdvṛṇītām vṛṇātām vṛṇatām


PassiveSingularDualPlural
Firstvriyai vriyāvahai vriyāmahai
Secondvriyasva vriyethām vriyadhvam
Thirdvriyatām vriyetām vriyantām


Future

ActiveSingularDualPlural
Firstvarīṣyāmi variṣyāmi varīṣyāvaḥ variṣyāvaḥ varīṣyāmaḥ variṣyāmaḥ
Secondvarīṣyasi variṣyasi varīṣyathaḥ variṣyathaḥ varīṣyatha variṣyatha
Thirdvarīṣyati variṣyati varīṣyataḥ variṣyataḥ varīṣyanti variṣyanti


MiddleSingularDualPlural
Firstvarīṣye variṣye varīṣyāvahe variṣyāvahe varīṣyāmahe variṣyāmahe
Secondvarīṣyase variṣyase varīṣyethe variṣyethe varīṣyadhve variṣyadhve
Thirdvarīṣyate variṣyate varīṣyete variṣyete varīṣyante variṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarītāsmi varitāsmi varītāsvaḥ varitāsvaḥ varītāsmaḥ varitāsmaḥ
Secondvarītāsi varitāsi varītāsthaḥ varitāsthaḥ varītāstha varitāstha
Thirdvarītā varitā varītārau varitārau varītāraḥ varitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāra vavara vavṛva vavṛma
Secondvavaritha vavrathuḥ vavra
Thirdvavāra vavratuḥ vavruḥ


MiddleSingularDualPlural
Firstvavre vavṛvahe vavṛmahe
Secondvavṛṣe vavrāthe vavṛdhve
Thirdvavre vavrāte vavrire


Aorist

ActiveSingularDualPlural
Firstavārṣam avārṣva avārṣma
Secondavārṣīḥ avārṣṭam avārṣṭa
Thirdavārṣīt avārṣṭām avārṣuḥ


MiddleSingularDualPlural
Firstavri avṛṣi avṛṣvahi avṛvahi avṛṣmahi avṛmahi
Secondavṛṣṭhāḥ avṛthāḥ avrāthām avṛṣāthām avṛdhvam avṛḍhvam
Thirdavṛṣṭa avṛta avrātām avṛṣātām avrata avṛṣata


Benedictive

ActiveSingularDualPlural
Firstvriyāsam vriyāsva vriyāsma
Secondvriyāḥ vriyāstam vriyāsta
Thirdvriyāt vriyāstām vriyāsuḥ

Participles

Past Passive Participle
vṛta m. n. vṛtā f.

Past Active Participle
vṛtavat m. n. vṛtavatī f.

Present Active Participle
vṛṇat m. n. vṛṇatī f.

Present Middle Participle
vṛṇāna m. n. vṛṇānā f.

Present Passive Participle
vriyamāṇa m. n. vriyamāṇā f.

Future Active Participle
variṣyat m. n. variṣyantī f.

Future Active Participle
varīṣyat m. n. varīṣyantī f.

Future Middle Participle
varīṣyamāṇa m. n. varīṣyamāṇā f.

Future Middle Participle
variṣyamāṇa m. n. variṣyamāṇā f.

Future Passive Participle
varitavya m. n. varitavyā f.

Future Passive Participle
varītavya m. n. varītavyā f.

Future Passive Participle
vṛtya m. n. vṛtyā f.

Future Passive Participle
varaṇīya m. n. varaṇīyā f.

Future Passive Participle
vareṇya m. n. vareṇyā f.

Perfect Active Participle
vavṛvas m. n. vavruṣī f.

Perfect Middle Participle
vavrāṇa m. n. vavrāṇā f.

Indeclinable forms

Infinitive
varītum

Infinitive
varitum

Absolutive
vṛtvā

Absolutive
varītvā

Absolutive
varitvā

Absolutive
-vṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvarayāmi varayāvaḥ varayāmaḥ
Secondvarayasi varayathaḥ varayatha
Thirdvarayati varayataḥ varayanti


MiddleSingularDualPlural
Firstvaraye varayāvahe varayāmahe
Secondvarayase varayethe varayadhve
Thirdvarayate varayete varayante


PassiveSingularDualPlural
Firstvarye varyāvahe varyāmahe
Secondvaryase varyethe varyadhve
Thirdvaryate varyete varyante


Imperfect

ActiveSingularDualPlural
Firstavarayam avarayāva avarayāma
Secondavarayaḥ avarayatam avarayata
Thirdavarayat avarayatām avarayan


MiddleSingularDualPlural
Firstavaraye avarayāvahi avarayāmahi
Secondavarayathāḥ avarayethām avarayadhvam
Thirdavarayata avarayetām avarayanta


PassiveSingularDualPlural
Firstavarye avaryāvahi avaryāmahi
Secondavaryathāḥ avaryethām avaryadhvam
Thirdavaryata avaryetām avaryanta


Optative

ActiveSingularDualPlural
Firstvarayeyam varayeva varayema
Secondvarayeḥ varayetam varayeta
Thirdvarayet varayetām varayeyuḥ


MiddleSingularDualPlural
Firstvarayeya varayevahi varayemahi
Secondvarayethāḥ varayeyāthām varayedhvam
Thirdvarayeta varayeyātām varayeran


PassiveSingularDualPlural
Firstvaryeya varyevahi varyemahi
Secondvaryethāḥ varyeyāthām varyedhvam
Thirdvaryeta varyeyātām varyeran


Imperative

ActiveSingularDualPlural
Firstvarayāṇi varayāva varayāma
Secondvaraya varayatam varayata
Thirdvarayatu varayatām varayantu


MiddleSingularDualPlural
Firstvarayai varayāvahai varayāmahai
Secondvarayasva varayethām varayadhvam
Thirdvarayatām varayetām varayantām


PassiveSingularDualPlural
Firstvaryai varyāvahai varyāmahai
Secondvaryasva varyethām varyadhvam
Thirdvaryatām varyetām varyantām


Future

ActiveSingularDualPlural
Firstvarayiṣyāmi varayiṣyāvaḥ varayiṣyāmaḥ
Secondvarayiṣyasi varayiṣyathaḥ varayiṣyatha
Thirdvarayiṣyati varayiṣyataḥ varayiṣyanti


MiddleSingularDualPlural
Firstvarayiṣye varayiṣyāvahe varayiṣyāmahe
Secondvarayiṣyase varayiṣyethe varayiṣyadhve
Thirdvarayiṣyate varayiṣyete varayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvarayitāsmi varayitāsvaḥ varayitāsmaḥ
Secondvarayitāsi varayitāsthaḥ varayitāstha
Thirdvarayitā varayitārau varayitāraḥ

Participles

Past Passive Participle
varita m. n. varitā f.

Past Active Participle
varitavat m. n. varitavatī f.

Present Active Participle
varayat m. n. varayantī f.

Present Middle Participle
varayamāṇa m. n. varayamāṇā f.

Present Passive Participle
varyamāṇa m. n. varyamāṇā f.

Future Active Participle
varayiṣyat m. n. varayiṣyantī f.

Future Middle Participle
varayiṣyamāṇa m. n. varayiṣyamāṇā f.

Future Passive Participle
varya m. n. varyā f.

Future Passive Participle
varaṇīya m. n. varaṇīyā f.

Future Passive Participle
varayitavya m. n. varayitavyā f.

Indeclinable forms

Infinitive
varayitum

Absolutive
varayitvā

Absolutive
-varya

Periphrastic Perfect
varayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria