Declension table of ?varītavya

Deva

NeuterSingularDualPlural
Nominativevarītavyam varītavye varītavyāni
Vocativevarītavya varītavye varītavyāni
Accusativevarītavyam varītavye varītavyāni
Instrumentalvarītavyena varītavyābhyām varītavyaiḥ
Dativevarītavyāya varītavyābhyām varītavyebhyaḥ
Ablativevarītavyāt varītavyābhyām varītavyebhyaḥ
Genitivevarītavyasya varītavyayoḥ varītavyānām
Locativevarītavye varītavyayoḥ varītavyeṣu

Compound varītavya -

Adverb -varītavyam -varītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria