Declension table of ?varayamāṇa

Deva

MasculineSingularDualPlural
Nominativevarayamāṇaḥ varayamāṇau varayamāṇāḥ
Vocativevarayamāṇa varayamāṇau varayamāṇāḥ
Accusativevarayamāṇam varayamāṇau varayamāṇān
Instrumentalvarayamāṇena varayamāṇābhyām varayamāṇaiḥ varayamāṇebhiḥ
Dativevarayamāṇāya varayamāṇābhyām varayamāṇebhyaḥ
Ablativevarayamāṇāt varayamāṇābhyām varayamāṇebhyaḥ
Genitivevarayamāṇasya varayamāṇayoḥ varayamāṇānām
Locativevarayamāṇe varayamāṇayoḥ varayamāṇeṣu

Compound varayamāṇa -

Adverb -varayamāṇam -varayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria