Declension table of ?vṛta

Deva

MasculineSingularDualPlural
Nominativevṛtaḥ vṛtau vṛtāḥ
Vocativevṛta vṛtau vṛtāḥ
Accusativevṛtam vṛtau vṛtān
Instrumentalvṛtena vṛtābhyām vṛtaiḥ vṛtebhiḥ
Dativevṛtāya vṛtābhyām vṛtebhyaḥ
Ablativevṛtāt vṛtābhyām vṛtebhyaḥ
Genitivevṛtasya vṛtayoḥ vṛtānām
Locativevṛte vṛtayoḥ vṛteṣu

Compound vṛta -

Adverb -vṛtam -vṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria