Declension table of ?vriyamāṇa

Deva

NeuterSingularDualPlural
Nominativevriyamāṇam vriyamāṇe vriyamāṇāni
Vocativevriyamāṇa vriyamāṇe vriyamāṇāni
Accusativevriyamāṇam vriyamāṇe vriyamāṇāni
Instrumentalvriyamāṇena vriyamāṇābhyām vriyamāṇaiḥ
Dativevriyamāṇāya vriyamāṇābhyām vriyamāṇebhyaḥ
Ablativevriyamāṇāt vriyamāṇābhyām vriyamāṇebhyaḥ
Genitivevriyamāṇasya vriyamāṇayoḥ vriyamāṇānām
Locativevriyamāṇe vriyamāṇayoḥ vriyamāṇeṣu

Compound vriyamāṇa -

Adverb -vriyamāṇam -vriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria