Declension table of ?varita

Deva

NeuterSingularDualPlural
Nominativevaritam varite varitāni
Vocativevarita varite varitāni
Accusativevaritam varite varitāni
Instrumentalvaritena varitābhyām varitaiḥ
Dativevaritāya varitābhyām varitebhyaḥ
Ablativevaritāt varitābhyām varitebhyaḥ
Genitivevaritasya varitayoḥ varitānām
Locativevarite varitayoḥ variteṣu

Compound varita -

Adverb -varitam -varitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria