Declension table of ?variṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevariṣyamāṇā variṣyamāṇe variṣyamāṇāḥ
Vocativevariṣyamāṇe variṣyamāṇe variṣyamāṇāḥ
Accusativevariṣyamāṇām variṣyamāṇe variṣyamāṇāḥ
Instrumentalvariṣyamāṇayā variṣyamāṇābhyām variṣyamāṇābhiḥ
Dativevariṣyamāṇāyai variṣyamāṇābhyām variṣyamāṇābhyaḥ
Ablativevariṣyamāṇāyāḥ variṣyamāṇābhyām variṣyamāṇābhyaḥ
Genitivevariṣyamāṇāyāḥ variṣyamāṇayoḥ variṣyamāṇānām
Locativevariṣyamāṇāyām variṣyamāṇayoḥ variṣyamāṇāsu

Adverb -variṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria