Declension table of ?vavṛvas

Deva

NeuterSingularDualPlural
Nominativevavṛvat vavruṣī vavṛvāṃsi
Vocativevavṛvat vavruṣī vavṛvāṃsi
Accusativevavṛvat vavruṣī vavṛvāṃsi
Instrumentalvavruṣā vavṛvadbhyām vavṛvadbhiḥ
Dativevavruṣe vavṛvadbhyām vavṛvadbhyaḥ
Ablativevavruṣaḥ vavṛvadbhyām vavṛvadbhyaḥ
Genitivevavruṣaḥ vavruṣoḥ vavruṣām
Locativevavruṣi vavruṣoḥ vavṛvatsu

Compound vavṛvat -

Adverb -vavṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria