तिङन्तावली वृ२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवृणाति वृणीतः वृणन्ति
मध्यमवृणासि वृणीथः वृणीथ
उत्तमवृणामि वृणीवः वृणीमः


आत्मनेपदेएकद्विबहु
प्रथमवृणीते वृणाते वृणते
मध्यमवृणीषे वृणाथे वृणीध्वे
उत्तमवृणे वृणीवहे वृणीमहे


कर्मणिएकद्विबहु
प्रथमव्रियते व्रियेते व्रियन्ते
मध्यमव्रियसे व्रियेथे व्रियध्वे
उत्तमव्रिये व्रियावहे व्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवृणात् अवृणीताम् अवृणन्
मध्यमअवृणाः अवृणीतम् अवृणीत
उत्तमअवृणाम् अवृणीव अवृणीम


आत्मनेपदेएकद्विबहु
प्रथमअवृणीत अवृणाताम् अवृणत
मध्यमअवृणीथाः अवृणाथाम् अवृणीध्वम्
उत्तमअवृणि अवृणीवहि अवृणीमहि


कर्मणिएकद्विबहु
प्रथमअव्रियत अव्रियेताम् अव्रियन्त
मध्यमअव्रियथाः अव्रियेथाम् अव्रियध्वम्
उत्तमअव्रिये अव्रियावहि अव्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवृणीयात् वृणीयाताम् वृणीयुः
मध्यमवृणीयाः वृणीयातम् वृणीयात
उत्तमवृणीयाम् वृणीयाव वृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमवृणीत वृणीयाताम् वृणीरन्
मध्यमवृणीथाः वृणीयाथाम् वृणीध्वम्
उत्तमवृणीय वृणीवहि वृणीमहि


कर्मणिएकद्विबहु
प्रथमव्रियेत व्रियेयाताम् व्रियेरन्
मध्यमव्रियेथाः व्रियेयाथाम् व्रियेध्वम्
उत्तमव्रियेय व्रियेवहि व्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवृणातु वृणीताम् वृणन्तु
मध्यमवृणीहि वृणीतम् वृणीत
उत्तमवृणानि वृणाव वृणाम


आत्मनेपदेएकद्विबहु
प्रथमवृणीताम् वृणाताम् वृणताम्
मध्यमवृणीष्व वृणाथाम् वृणीध्वम्
उत्तमवृणै वृणावहै वृणामहै


कर्मणिएकद्विबहु
प्रथमव्रियताम् व्रियेताम् व्रियन्ताम्
मध्यमव्रियस्व व्रियेथाम् व्रियध्वम्
उत्तमव्रियै व्रियावहै व्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवरीष्यति वरिष्यति वरीष्यतः वरिष्यतः वरीष्यन्ति वरिष्यन्ति
मध्यमवरीष्यसि वरिष्यसि वरीष्यथः वरिष्यथः वरीष्यथ वरिष्यथ
उत्तमवरीष्यामि वरिष्यामि वरीष्यावः वरिष्यावः वरीष्यामः वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवरीष्यते वरिष्यते वरीष्येते वरिष्येते वरीष्यन्ते वरिष्यन्ते
मध्यमवरीष्यसे वरिष्यसे वरीष्येथे वरिष्येथे वरीष्यध्वे वरिष्यध्वे
उत्तमवरीष्ये वरिष्ये वरीष्यावहे वरिष्यावहे वरीष्यामहे वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवरीता वरिता वरीतारौ वरितारौ वरीतारः वरितारः
मध्यमवरीतासि वरितासि वरीतास्थः वरितास्थः वरीतास्थ वरितास्थ
उत्तमवरीतास्मि वरितास्मि वरीतास्वः वरितास्वः वरीतास्मः वरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववार वव्रतुः वव्रुः
मध्यमववरिथ वव्रथुः वव्र
उत्तमववार ववर ववृव ववृम


आत्मनेपदेएकद्विबहु
प्रथमवव्रे वव्राते वव्रिरे
मध्यमववृषे वव्राथे ववृध्वे
उत्तमवव्रे ववृवहे ववृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवार्षीत् अवार्ष्टाम् अवार्षुः
मध्यमअवार्षीः अवार्ष्टम् अवार्ष्ट
उत्तमअवार्षम् अवार्ष्व अवार्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअवृष्ट अवृत अव्राताम् अवृषाताम् अव्रत अवृषत
मध्यमअवृष्ठाः अवृथाः अव्राथाम् अवृषाथाम् अवृध्वम् अवृढ्वम्
उत्तमअव्रि अवृषि अवृष्वहि अवृवहि अवृष्महि अवृमहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रियात् व्रियास्ताम् व्रियासुः
मध्यमव्रियाः व्रियास्तम् व्रियास्त
उत्तमव्रियासम् व्रियास्व व्रियास्म

कृदन्त

क्त
वृत m. n. वृता f.

क्तवतु
वृतवत् m. n. वृतवती f.

शतृ
वृणत् m. n. वृणती f.

शानच्
वृणान m. n. वृणाना f.

शानच् कर्मणि
व्रियमाण m. n. व्रियमाणा f.

लुडादेश पर
वरिष्यत् m. n. वरिष्यन्ती f.

लुडादेश पर
वरीष्यत् m. n. वरीष्यन्ती f.

लुडादेश आत्म
वरीष्यमाण m. n. वरीष्यमाणा f.

लुडादेश आत्म
वरिष्यमाण m. n. वरिष्यमाणा f.

तव्य
वरितव्य m. n. वरितव्या f.

तव्य
वरीतव्य m. n. वरीतव्या f.

यत्
वृत्य m. n. वृत्या f.

अनीयर्
वरणीय m. n. वरणीया f.

यत्
वरेण्य m. n. वरेण्या f.

लिडादेश पर
ववृवस् m. n. वव्रुषी f.

लिडादेश आत्म
वव्राण m. n. वव्राणा f.

अव्यय

तुमुन्
वरीतुम्

तुमुन्
वरितुम्

क्त्वा
वृत्वा

क्त्वा
वरीत्वा

क्त्वा
वरित्वा

ल्यप्
॰वृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवरयति वरयतः वरयन्ति
मध्यमवरयसि वरयथः वरयथ
उत्तमवरयामि वरयावः वरयामः


आत्मनेपदेएकद्विबहु
प्रथमवरयते वरयेते वरयन्ते
मध्यमवरयसे वरयेथे वरयध्वे
उत्तमवरये वरयावहे वरयामहे


कर्मणिएकद्विबहु
प्रथमवर्यते वर्येते वर्यन्ते
मध्यमवर्यसे वर्येथे वर्यध्वे
उत्तमवर्ये वर्यावहे वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवरयत् अवरयताम् अवरयन्
मध्यमअवरयः अवरयतम् अवरयत
उत्तमअवरयम् अवरयाव अवरयाम


आत्मनेपदेएकद्विबहु
प्रथमअवरयत अवरयेताम् अवरयन्त
मध्यमअवरयथाः अवरयेथाम् अवरयध्वम्
उत्तमअवरये अवरयावहि अवरयामहि


कर्मणिएकद्विबहु
प्रथमअवर्यत अवर्येताम् अवर्यन्त
मध्यमअवर्यथाः अवर्येथाम् अवर्यध्वम्
उत्तमअवर्ये अवर्यावहि अवर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवरयेत् वरयेताम् वरयेयुः
मध्यमवरयेः वरयेतम् वरयेत
उत्तमवरयेयम् वरयेव वरयेम


आत्मनेपदेएकद्विबहु
प्रथमवरयेत वरयेयाताम् वरयेरन्
मध्यमवरयेथाः वरयेयाथाम् वरयेध्वम्
उत्तमवरयेय वरयेवहि वरयेमहि


कर्मणिएकद्विबहु
प्रथमवर्येत वर्येयाताम् वर्येरन्
मध्यमवर्येथाः वर्येयाथाम् वर्येध्वम्
उत्तमवर्येय वर्येवहि वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवरयतु वरयताम् वरयन्तु
मध्यमवरय वरयतम् वरयत
उत्तमवरयाणि वरयाव वरयाम


आत्मनेपदेएकद्विबहु
प्रथमवरयताम् वरयेताम् वरयन्ताम्
मध्यमवरयस्व वरयेथाम् वरयध्वम्
उत्तमवरयै वरयावहै वरयामहै


कर्मणिएकद्विबहु
प्रथमवर्यताम् वर्येताम् वर्यन्ताम्
मध्यमवर्यस्व वर्येथाम् वर्यध्वम्
उत्तमवर्यै वर्यावहै वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवरयिष्यति वरयिष्यतः वरयिष्यन्ति
मध्यमवरयिष्यसि वरयिष्यथः वरयिष्यथ
उत्तमवरयिष्यामि वरयिष्यावः वरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवरयिष्यते वरयिष्येते वरयिष्यन्ते
मध्यमवरयिष्यसे वरयिष्येथे वरयिष्यध्वे
उत्तमवरयिष्ये वरयिष्यावहे वरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवरयिता वरयितारौ वरयितारः
मध्यमवरयितासि वरयितास्थः वरयितास्थ
उत्तमवरयितास्मि वरयितास्वः वरयितास्मः

कृदन्त

क्त
वरित m. n. वरिता f.

क्तवतु
वरितवत् m. n. वरितवती f.

शतृ
वरयत् m. n. वरयन्ती f.

शानच्
वरयमाण m. n. वरयमाणा f.

शानच् कर्मणि
वर्यमाण m. n. वर्यमाणा f.

लुडादेश पर
वरयिष्यत् m. n. वरयिष्यन्ती f.

लुडादेश आत्म
वरयिष्यमाण m. n. वरयिष्यमाणा f.

यत्
वर्य m. n. वर्या f.

अनीयर्
वरणीय m. n. वरणीया f.

तव्य
वरयितव्य m. n. वरयितव्या f.

अव्यय

तुमुन्
वरयितुम्

क्त्वा
वरयित्वा

ल्यप्
॰वर्य

लिट्
वरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria