Declension table of ?varīṣyat

Deva

MasculineSingularDualPlural
Nominativevarīṣyan varīṣyantau varīṣyantaḥ
Vocativevarīṣyan varīṣyantau varīṣyantaḥ
Accusativevarīṣyantam varīṣyantau varīṣyataḥ
Instrumentalvarīṣyatā varīṣyadbhyām varīṣyadbhiḥ
Dativevarīṣyate varīṣyadbhyām varīṣyadbhyaḥ
Ablativevarīṣyataḥ varīṣyadbhyām varīṣyadbhyaḥ
Genitivevarīṣyataḥ varīṣyatoḥ varīṣyatām
Locativevarīṣyati varīṣyatoḥ varīṣyatsu

Compound varīṣyat -

Adverb -varīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria