Declension table of ?vṛṇatī

Deva

FeminineSingularDualPlural
Nominativevṛṇatī vṛṇatyau vṛṇatyaḥ
Vocativevṛṇati vṛṇatyau vṛṇatyaḥ
Accusativevṛṇatīm vṛṇatyau vṛṇatīḥ
Instrumentalvṛṇatyā vṛṇatībhyām vṛṇatībhiḥ
Dativevṛṇatyai vṛṇatībhyām vṛṇatībhyaḥ
Ablativevṛṇatyāḥ vṛṇatībhyām vṛṇatībhyaḥ
Genitivevṛṇatyāḥ vṛṇatyoḥ vṛṇatīnām
Locativevṛṇatyām vṛṇatyoḥ vṛṇatīṣu

Compound vṛṇati - vṛṇatī -

Adverb -vṛṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria