Declension table of ?varitavat

Deva

MasculineSingularDualPlural
Nominativevaritavān varitavantau varitavantaḥ
Vocativevaritavan varitavantau varitavantaḥ
Accusativevaritavantam varitavantau varitavataḥ
Instrumentalvaritavatā varitavadbhyām varitavadbhiḥ
Dativevaritavate varitavadbhyām varitavadbhyaḥ
Ablativevaritavataḥ varitavadbhyām varitavadbhyaḥ
Genitivevaritavataḥ varitavatoḥ varitavatām
Locativevaritavati varitavatoḥ varitavatsu

Compound varitavat -

Adverb -varitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria