Declension table of ?vṛtavat

Deva

MasculineSingularDualPlural
Nominativevṛtavān vṛtavantau vṛtavantaḥ
Vocativevṛtavan vṛtavantau vṛtavantaḥ
Accusativevṛtavantam vṛtavantau vṛtavataḥ
Instrumentalvṛtavatā vṛtavadbhyām vṛtavadbhiḥ
Dativevṛtavate vṛtavadbhyām vṛtavadbhyaḥ
Ablativevṛtavataḥ vṛtavadbhyām vṛtavadbhyaḥ
Genitivevṛtavataḥ vṛtavatoḥ vṛtavatām
Locativevṛtavati vṛtavatoḥ vṛtavatsu

Compound vṛtavat -

Adverb -vṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria