Declension table of ?varīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarīṣyamāṇā varīṣyamāṇe varīṣyamāṇāḥ
Vocativevarīṣyamāṇe varīṣyamāṇe varīṣyamāṇāḥ
Accusativevarīṣyamāṇām varīṣyamāṇe varīṣyamāṇāḥ
Instrumentalvarīṣyamāṇayā varīṣyamāṇābhyām varīṣyamāṇābhiḥ
Dativevarīṣyamāṇāyai varīṣyamāṇābhyām varīṣyamāṇābhyaḥ
Ablativevarīṣyamāṇāyāḥ varīṣyamāṇābhyām varīṣyamāṇābhyaḥ
Genitivevarīṣyamāṇāyāḥ varīṣyamāṇayoḥ varīṣyamāṇānām
Locativevarīṣyamāṇāyām varīṣyamāṇayoḥ varīṣyamāṇāsu

Adverb -varīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria