Declension table of ?varītavyā

Deva

FeminineSingularDualPlural
Nominativevarītavyā varītavye varītavyāḥ
Vocativevarītavye varītavye varītavyāḥ
Accusativevarītavyām varītavye varītavyāḥ
Instrumentalvarītavyayā varītavyābhyām varītavyābhiḥ
Dativevarītavyāyai varītavyābhyām varītavyābhyaḥ
Ablativevarītavyāyāḥ varītavyābhyām varītavyābhyaḥ
Genitivevarītavyāyāḥ varītavyayoḥ varītavyānām
Locativevarītavyāyām varītavyayoḥ varītavyāsu

Adverb -varītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria