Declension table of ?varyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaryamāṇam varyamāṇe varyamāṇāni
Vocativevaryamāṇa varyamāṇe varyamāṇāni
Accusativevaryamāṇam varyamāṇe varyamāṇāni
Instrumentalvaryamāṇena varyamāṇābhyām varyamāṇaiḥ
Dativevaryamāṇāya varyamāṇābhyām varyamāṇebhyaḥ
Ablativevaryamāṇāt varyamāṇābhyām varyamāṇebhyaḥ
Genitivevaryamāṇasya varyamāṇayoḥ varyamāṇānām
Locativevaryamāṇe varyamāṇayoḥ varyamāṇeṣu

Compound varyamāṇa -

Adverb -varyamāṇam -varyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria