Declension table of ?varītavya

Deva

MasculineSingularDualPlural
Nominativevarītavyaḥ varītavyau varītavyāḥ
Vocativevarītavya varītavyau varītavyāḥ
Accusativevarītavyam varītavyau varītavyān
Instrumentalvarītavyena varītavyābhyām varītavyaiḥ varītavyebhiḥ
Dativevarītavyāya varītavyābhyām varītavyebhyaḥ
Ablativevarītavyāt varītavyābhyām varītavyebhyaḥ
Genitivevarītavyasya varītavyayoḥ varītavyānām
Locativevarītavye varītavyayoḥ varītavyeṣu

Compound varītavya -

Adverb -varītavyam -varītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria