Declension table of ?vṛtavat

Deva

NeuterSingularDualPlural
Nominativevṛtavat vṛtavantī vṛtavatī vṛtavanti
Vocativevṛtavat vṛtavantī vṛtavatī vṛtavanti
Accusativevṛtavat vṛtavantī vṛtavatī vṛtavanti
Instrumentalvṛtavatā vṛtavadbhyām vṛtavadbhiḥ
Dativevṛtavate vṛtavadbhyām vṛtavadbhyaḥ
Ablativevṛtavataḥ vṛtavadbhyām vṛtavadbhyaḥ
Genitivevṛtavataḥ vṛtavatoḥ vṛtavatām
Locativevṛtavati vṛtavatoḥ vṛtavatsu

Adverb -vṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria