Declension table of ?vṛṇāna

Deva

NeuterSingularDualPlural
Nominativevṛṇānam vṛṇāne vṛṇānāni
Vocativevṛṇāna vṛṇāne vṛṇānāni
Accusativevṛṇānam vṛṇāne vṛṇānāni
Instrumentalvṛṇānena vṛṇānābhyām vṛṇānaiḥ
Dativevṛṇānāya vṛṇānābhyām vṛṇānebhyaḥ
Ablativevṛṇānāt vṛṇānābhyām vṛṇānebhyaḥ
Genitivevṛṇānasya vṛṇānayoḥ vṛṇānānām
Locativevṛṇāne vṛṇānayoḥ vṛṇāneṣu

Compound vṛṇāna -

Adverb -vṛṇānam -vṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria