Declension table of ?vṛṇat

Deva

MasculineSingularDualPlural
Nominativevṛṇan vṛṇantau vṛṇantaḥ
Vocativevṛṇan vṛṇantau vṛṇantaḥ
Accusativevṛṇantam vṛṇantau vṛṇataḥ
Instrumentalvṛṇatā vṛṇadbhyām vṛṇadbhiḥ
Dativevṛṇate vṛṇadbhyām vṛṇadbhyaḥ
Ablativevṛṇataḥ vṛṇadbhyām vṛṇadbhyaḥ
Genitivevṛṇataḥ vṛṇatoḥ vṛṇatām
Locativevṛṇati vṛṇatoḥ vṛṇatsu

Compound vṛṇat -

Adverb -vṛṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria