Declension table of ?varitavatī

Deva

FeminineSingularDualPlural
Nominativevaritavatī varitavatyau varitavatyaḥ
Vocativevaritavati varitavatyau varitavatyaḥ
Accusativevaritavatīm varitavatyau varitavatīḥ
Instrumentalvaritavatyā varitavatībhyām varitavatībhiḥ
Dativevaritavatyai varitavatībhyām varitavatībhyaḥ
Ablativevaritavatyāḥ varitavatībhyām varitavatībhyaḥ
Genitivevaritavatyāḥ varitavatyoḥ varitavatīnām
Locativevaritavatyām varitavatyoḥ varitavatīṣu

Compound varitavati - varitavatī -

Adverb -varitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria