Declension table of ?vriyamāṇa

Deva

MasculineSingularDualPlural
Nominativevriyamāṇaḥ vriyamāṇau vriyamāṇāḥ
Vocativevriyamāṇa vriyamāṇau vriyamāṇāḥ
Accusativevriyamāṇam vriyamāṇau vriyamāṇān
Instrumentalvriyamāṇena vriyamāṇābhyām vriyamāṇaiḥ vriyamāṇebhiḥ
Dativevriyamāṇāya vriyamāṇābhyām vriyamāṇebhyaḥ
Ablativevriyamāṇāt vriyamāṇābhyām vriyamāṇebhyaḥ
Genitivevriyamāṇasya vriyamāṇayoḥ vriyamāṇānām
Locativevriyamāṇe vriyamāṇayoḥ vriyamāṇeṣu

Compound vriyamāṇa -

Adverb -vriyamāṇam -vriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria