Declension table of ?variṣyantī

Deva

FeminineSingularDualPlural
Nominativevariṣyantī variṣyantyau variṣyantyaḥ
Vocativevariṣyanti variṣyantyau variṣyantyaḥ
Accusativevariṣyantīm variṣyantyau variṣyantīḥ
Instrumentalvariṣyantyā variṣyantībhyām variṣyantībhiḥ
Dativevariṣyantyai variṣyantībhyām variṣyantībhyaḥ
Ablativevariṣyantyāḥ variṣyantībhyām variṣyantībhyaḥ
Genitivevariṣyantyāḥ variṣyantyoḥ variṣyantīnām
Locativevariṣyantyām variṣyantyoḥ variṣyantīṣu

Compound variṣyanti - variṣyantī -

Adverb -variṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria