Declension table of ?varayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarayiṣyamāṇā varayiṣyamāṇe varayiṣyamāṇāḥ
Vocativevarayiṣyamāṇe varayiṣyamāṇe varayiṣyamāṇāḥ
Accusativevarayiṣyamāṇām varayiṣyamāṇe varayiṣyamāṇāḥ
Instrumentalvarayiṣyamāṇayā varayiṣyamāṇābhyām varayiṣyamāṇābhiḥ
Dativevarayiṣyamāṇāyai varayiṣyamāṇābhyām varayiṣyamāṇābhyaḥ
Ablativevarayiṣyamāṇāyāḥ varayiṣyamāṇābhyām varayiṣyamāṇābhyaḥ
Genitivevarayiṣyamāṇāyāḥ varayiṣyamāṇayoḥ varayiṣyamāṇānām
Locativevarayiṣyamāṇāyām varayiṣyamāṇayoḥ varayiṣyamāṇāsu

Adverb -varayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria