Declension table of ?vriyamāṇā

Deva

FeminineSingularDualPlural
Nominativevriyamāṇā vriyamāṇe vriyamāṇāḥ
Vocativevriyamāṇe vriyamāṇe vriyamāṇāḥ
Accusativevriyamāṇām vriyamāṇe vriyamāṇāḥ
Instrumentalvriyamāṇayā vriyamāṇābhyām vriyamāṇābhiḥ
Dativevriyamāṇāyai vriyamāṇābhyām vriyamāṇābhyaḥ
Ablativevriyamāṇāyāḥ vriyamāṇābhyām vriyamāṇābhyaḥ
Genitivevriyamāṇāyāḥ vriyamāṇayoḥ vriyamāṇānām
Locativevriyamāṇāyām vriyamāṇayoḥ vriyamāṇāsu

Adverb -vriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria