Declension table of ?varyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaryamāṇaḥ varyamāṇau varyamāṇāḥ
Vocativevaryamāṇa varyamāṇau varyamāṇāḥ
Accusativevaryamāṇam varyamāṇau varyamāṇān
Instrumentalvaryamāṇena varyamāṇābhyām varyamāṇaiḥ varyamāṇebhiḥ
Dativevaryamāṇāya varyamāṇābhyām varyamāṇebhyaḥ
Ablativevaryamāṇāt varyamāṇābhyām varyamāṇebhyaḥ
Genitivevaryamāṇasya varyamāṇayoḥ varyamāṇānām
Locativevaryamāṇe varyamāṇayoḥ varyamāṇeṣu

Compound varyamāṇa -

Adverb -varyamāṇam -varyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria