Declension table of ?varitavyā

Deva

FeminineSingularDualPlural
Nominativevaritavyā varitavye varitavyāḥ
Vocativevaritavye varitavye varitavyāḥ
Accusativevaritavyām varitavye varitavyāḥ
Instrumentalvaritavyayā varitavyābhyām varitavyābhiḥ
Dativevaritavyāyai varitavyābhyām varitavyābhyaḥ
Ablativevaritavyāyāḥ varitavyābhyām varitavyābhyaḥ
Genitivevaritavyāyāḥ varitavyayoḥ varitavyānām
Locativevaritavyāyām varitavyayoḥ varitavyāsu

Adverb -varitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria