Declension table of ?variṣyat

Deva

MasculineSingularDualPlural
Nominativevariṣyan variṣyantau variṣyantaḥ
Vocativevariṣyan variṣyantau variṣyantaḥ
Accusativevariṣyantam variṣyantau variṣyataḥ
Instrumentalvariṣyatā variṣyadbhyām variṣyadbhiḥ
Dativevariṣyate variṣyadbhyām variṣyadbhyaḥ
Ablativevariṣyataḥ variṣyadbhyām variṣyadbhyaḥ
Genitivevariṣyataḥ variṣyatoḥ variṣyatām
Locativevariṣyati variṣyatoḥ variṣyatsu

Compound variṣyat -

Adverb -variṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria