Declension table of ?vavrāṇa

Deva

MasculineSingularDualPlural
Nominativevavrāṇaḥ vavrāṇau vavrāṇāḥ
Vocativevavrāṇa vavrāṇau vavrāṇāḥ
Accusativevavrāṇam vavrāṇau vavrāṇān
Instrumentalvavrāṇena vavrāṇābhyām vavrāṇaiḥ vavrāṇebhiḥ
Dativevavrāṇāya vavrāṇābhyām vavrāṇebhyaḥ
Ablativevavrāṇāt vavrāṇābhyām vavrāṇebhyaḥ
Genitivevavrāṇasya vavrāṇayoḥ vavrāṇānām
Locativevavrāṇe vavrāṇayoḥ vavrāṇeṣu

Compound vavrāṇa -

Adverb -vavrāṇam -vavrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria