Declension table of ?vṛtavatī

Deva

FeminineSingularDualPlural
Nominativevṛtavatī vṛtavatyau vṛtavatyaḥ
Vocativevṛtavati vṛtavatyau vṛtavatyaḥ
Accusativevṛtavatīm vṛtavatyau vṛtavatīḥ
Instrumentalvṛtavatyā vṛtavatībhyām vṛtavatībhiḥ
Dativevṛtavatyai vṛtavatībhyām vṛtavatībhyaḥ
Ablativevṛtavatyāḥ vṛtavatībhyām vṛtavatībhyaḥ
Genitivevṛtavatyāḥ vṛtavatyoḥ vṛtavatīnām
Locativevṛtavatyām vṛtavatyoḥ vṛtavatīṣu

Compound vṛtavati - vṛtavatī -

Adverb -vṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria