Declension table of ?varayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarayiṣyamāṇaḥ varayiṣyamāṇau varayiṣyamāṇāḥ
Vocativevarayiṣyamāṇa varayiṣyamāṇau varayiṣyamāṇāḥ
Accusativevarayiṣyamāṇam varayiṣyamāṇau varayiṣyamāṇān
Instrumentalvarayiṣyamāṇena varayiṣyamāṇābhyām varayiṣyamāṇaiḥ varayiṣyamāṇebhiḥ
Dativevarayiṣyamāṇāya varayiṣyamāṇābhyām varayiṣyamāṇebhyaḥ
Ablativevarayiṣyamāṇāt varayiṣyamāṇābhyām varayiṣyamāṇebhyaḥ
Genitivevarayiṣyamāṇasya varayiṣyamāṇayoḥ varayiṣyamāṇānām
Locativevarayiṣyamāṇe varayiṣyamāṇayoḥ varayiṣyamāṇeṣu

Compound varayiṣyamāṇa -

Adverb -varayiṣyamāṇam -varayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria