Declension table of ?varayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarayiṣyantī varayiṣyantyau varayiṣyantyaḥ
Vocativevarayiṣyanti varayiṣyantyau varayiṣyantyaḥ
Accusativevarayiṣyantīm varayiṣyantyau varayiṣyantīḥ
Instrumentalvarayiṣyantyā varayiṣyantībhyām varayiṣyantībhiḥ
Dativevarayiṣyantyai varayiṣyantībhyām varayiṣyantībhyaḥ
Ablativevarayiṣyantyāḥ varayiṣyantībhyām varayiṣyantībhyaḥ
Genitivevarayiṣyantyāḥ varayiṣyantyoḥ varayiṣyantīnām
Locativevarayiṣyantyām varayiṣyantyoḥ varayiṣyantīṣu

Compound varayiṣyanti - varayiṣyantī -

Adverb -varayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria