Declension table of ?varīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarīṣyamāṇaḥ varīṣyamāṇau varīṣyamāṇāḥ
Vocativevarīṣyamāṇa varīṣyamāṇau varīṣyamāṇāḥ
Accusativevarīṣyamāṇam varīṣyamāṇau varīṣyamāṇān
Instrumentalvarīṣyamāṇena varīṣyamāṇābhyām varīṣyamāṇaiḥ varīṣyamāṇebhiḥ
Dativevarīṣyamāṇāya varīṣyamāṇābhyām varīṣyamāṇebhyaḥ
Ablativevarīṣyamāṇāt varīṣyamāṇābhyām varīṣyamāṇebhyaḥ
Genitivevarīṣyamāṇasya varīṣyamāṇayoḥ varīṣyamāṇānām
Locativevarīṣyamāṇe varīṣyamāṇayoḥ varīṣyamāṇeṣu

Compound varīṣyamāṇa -

Adverb -varīṣyamāṇam -varīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria