Declension table of ?varita

Deva

MasculineSingularDualPlural
Nominativevaritaḥ varitau varitāḥ
Vocativevarita varitau varitāḥ
Accusativevaritam varitau varitān
Instrumentalvaritena varitābhyām varitaiḥ varitebhiḥ
Dativevaritāya varitābhyām varitebhyaḥ
Ablativevaritāt varitābhyām varitebhyaḥ
Genitivevaritasya varitayoḥ varitānām
Locativevarite varitayoḥ variteṣu

Compound varita -

Adverb -varitam -varitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria