Declension table of ?varayiṣyat

Deva

NeuterSingularDualPlural
Nominativevarayiṣyat varayiṣyantī varayiṣyatī varayiṣyanti
Vocativevarayiṣyat varayiṣyantī varayiṣyatī varayiṣyanti
Accusativevarayiṣyat varayiṣyantī varayiṣyatī varayiṣyanti
Instrumentalvarayiṣyatā varayiṣyadbhyām varayiṣyadbhiḥ
Dativevarayiṣyate varayiṣyadbhyām varayiṣyadbhyaḥ
Ablativevarayiṣyataḥ varayiṣyadbhyām varayiṣyadbhyaḥ
Genitivevarayiṣyataḥ varayiṣyatoḥ varayiṣyatām
Locativevarayiṣyati varayiṣyatoḥ varayiṣyatsu

Adverb -varayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria