Declension table of ?variṣyat

Deva

NeuterSingularDualPlural
Nominativevariṣyat variṣyantī variṣyatī variṣyanti
Vocativevariṣyat variṣyantī variṣyatī variṣyanti
Accusativevariṣyat variṣyantī variṣyatī variṣyanti
Instrumentalvariṣyatā variṣyadbhyām variṣyadbhiḥ
Dativevariṣyate variṣyadbhyām variṣyadbhyaḥ
Ablativevariṣyataḥ variṣyadbhyām variṣyadbhyaḥ
Genitivevariṣyataḥ variṣyatoḥ variṣyatām
Locativevariṣyati variṣyatoḥ variṣyatsu

Adverb -variṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria